Original

ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति ।संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ॥ १० ॥

Segmented

ततः शङ्का समभवद् रक्षिणाम् तम् मुनिम् प्रति संयम्य एनम् ततो राज्ञे दस्यून् च एव न्यवेदयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्का शङ्का pos=n,g=f,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
रक्षिणाम् रक्षिन् pos=a,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संयम्य संयम् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
दस्यून् दस्यु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan