Original

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ ९९ ॥

Segmented

राजसूये श्रियम् दृष्ट्वा पाण्डवस्य महा-ओजसः तत् च अवहसनम् प्राप्य सभ-रोहण-दर्शने

Analysis

Word Lemma Parse
राजसूये राजसूय pos=n,g=m,c=7,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अवहसनम् अवहसन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सभ सभा pos=n,comp=y
रोहण रोहण pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s