Original

वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ।अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ ९८ ॥

Segmented

वृद्धम् माम् अभ्यसूयन्ति पुत्रा मन्यु-परायणाः अहम् त्व् अचक्षुः कार्पण्यात् पुत्र-प्रीत्या सहामि तत् मुह्यन्तम् च अनुमुह्यामि दुर्योधनम् अचेतनम्

Analysis

Word Lemma Parse
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अभ्यसूयन्ति अभ्यसूय् pos=v,p=3,n=p,l=lat
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मन्यु मन्यु pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अचक्षुः अचक्षुस् pos=n,g=n,c=1,n=s
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
पुत्र पुत्र pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
सहामि सह् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मुह्यन्तम् मुह् pos=va,g=m,c=2,n=s,f=part
pos=i
अनुमुह्यामि अनुमुह् pos=v,p=1,n=s,l=lat
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s