Original

न विग्रहे मम मतिर्न च प्रीये कुरुक्षये ।न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ ९७ ॥

Segmented

न विग्रहे मम मतिः न च प्रीये कुरु-क्षये न मे विशेषः पुत्रेषु स्वेषु पाण्डु-सुतेषु च

Analysis

Word Lemma Parse
pos=i
विग्रहे विग्रह pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
pos=i
pos=i
प्रीये प्री pos=v,p=1,n=s,l=lat
कुरु कुरु pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
विशेषः विशेष pos=n,g=m,c=1,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
पाण्डु पाण्डु pos=n,comp=y
सुतेषु सुत pos=n,g=m,c=7,n=p
pos=i