Original

शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि ।श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥ ९६ ॥

Segmented

शृणु संजय मे सर्वम् न मे ऽसूयितुम् अर्हसि श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-संमतः

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
संजय संजय pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽसूयितुम् असूय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part