Original

निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् ।विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ॥ ९४ ॥

Segmented

निरस्य विदुरम् द्रोणम् भीष्मम् शारद्वतम् कृपम् विग्रहे तुमुले तस्मिन्न् अहन् क्षत्रम् परस्परम्

Analysis

Word Lemma Parse
निरस्य निरस् pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
विग्रहे विग्रह pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अहन् हन् pos=v,p=3,n=s,l=lan
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
परस्परम् परस्पर pos=n,g=n,c=2,n=s