Original

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ॥ ९३ ॥

Segmented

न अति प्रीत-मनाः च आसीत् विवादान् च अन्वमोदत द्यूत-आदीन् अनयान् घोरान् प्रवृद्धान् च अपि उपैक्षत

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विवादान् विवाद pos=n,g=m,c=2,n=p
pos=i
अन्वमोदत अनुमुद् pos=v,p=3,n=s,l=lan
द्यूत द्यूत pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
अनयान् अनय pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
प्रवृद्धान् प्रवृध् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
उपैक्षत उपेक्ष् pos=v,p=3,n=s,l=lan