Original

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ ९१ ॥

Segmented

स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि च कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
भुञ्जन् भुज् pos=va,g=m,c=1,n=s,f=part
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
विवर्णो विवर्ण pos=a,g=m,c=1,n=s
हरिणः हरिण pos=n,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s