Original

कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ।कथिताश्चापि विधिवद्या वैशंपायनेन वै ॥ ९ ॥

Segmented

कृष्णद्वैपायन-प्रोक्ताः सु पुण्याः विविधाः कथाः कथिताः च अपि विधिवद् या वैशम्पायनेन वै

Analysis

Word Lemma Parse
कृष्णद्वैपायन कृष्णद्वैपायन pos=n,comp=y
प्रोक्ताः प्रवच् pos=va,g=f,c=1,n=p,f=part
सु सु pos=i
पुण्याः पुण्य pos=a,g=f,c=1,n=p
विविधाः विविध pos=a,g=f,c=1,n=p
कथाः कथा pos=n,g=f,c=1,n=p
कथिताः कथय् pos=va,g=f,c=1,n=p,f=part
pos=i
अपि अपि pos=i
विधिवद् विधिवत् pos=i
या यद् pos=n,g=f,c=1,n=p
वैशम्पायनेन वैशम्पायन pos=n,g=m,c=3,n=s
वै वै pos=i