Original

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ ८८ ॥

Segmented

समृद्धाम् ताम् तथा दृष्ट्वा पाण्डवानाम् तदा श्रियम् ईर्ष्या-समुत्थः सु महान् तस्य मन्युः अजायत

Analysis

Word Lemma Parse
समृद्धाम् समृध् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तदा तदा pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
ईर्ष्या ईर्ष्या pos=n,comp=y
समुत्थः समुत्थ pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan