Original

दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः ।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ ८७ ॥

Segmented

दुर्योधनम् उपागच्छन्न् अर्हणानि ततस् ततः मणि-काञ्चन-रत्नानि गो हस्ति-अश्व-धनानि च

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपागच्छन्न् उपगम् pos=v,p=3,n=p,l=lan
अर्हणानि अर्हण pos=n,g=n,c=1,n=p
ततस् ततस् pos=i
ततः ततस् pos=i
मणि मणि pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=1,n=p
गो गो pos=i
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
धनानि धन pos=n,g=n,c=1,n=p
pos=i