Original

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् ।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ ८४ ॥

Segmented

स सर्वान् पार्थिवाञ् जित्वा सर्वान् च महतो गणान् आजहार अर्जुनः राज्ञे राजसूयम् महा-क्रतुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पार्थिवाञ् पार्थिव pos=n,g=m,c=2,n=p
जित्वा जि pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
महतो महत् pos=a,g=m,c=2,n=p
गणान् गण pos=n,g=m,c=2,n=p
आजहार आहृ pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s