Original

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ ८३ ॥

Segmented

ततः प्रभृति लोके ऽस्मिन् पूज्यः सर्व-धनुष्मताम् आदित्य इव दुष्प्रेक्ष्यः समरेषु अपि च अभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
दुष्प्रेक्ष्यः दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan