Original

गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च ।तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ ८१ ॥

Segmented

गुरु-शुश्रूषया कुन्त्या यमयोः विनयेन च तुतोष लोकः सकलस् तेषाम् शौर्य-गुणेन च

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
यमयोः यम pos=n,g=m,c=6,n=d
विनयेन विनय pos=n,g=m,c=3,n=s
pos=i
तुतोष तुष् pos=v,p=3,n=s,l=lit
लोकः लोक pos=n,g=m,c=1,n=s
सकलस् सकल pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
शौर्य शौर्य pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
pos=i