Original

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ ८० ॥

Segmented

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयो ऽभवन् धृत्या च भीमसेनस्य विक्रमेण अर्जुनस्य च

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
प्रीताः प्री pos=va,g=f,c=1,n=p,f=part
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i