Original

सूत उवाच ।जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ ८ ॥

Segmented

सूत उवाच जनमेजयस्य राजर्षेः सर्पसत्त्रे महात्मनः समीपे पार्थिव-इन्द्रस्य सम्यक् पारिक्षितस्य च

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जनमेजयस्य जनमेजय pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
सर्पसत्त्रे सर्पसत्त्र pos=n,g=n,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
पार्थिव पार्थिव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सम्यक् सम्यक् pos=i
पारिक्षितस्य पारिक्षित pos=n,g=m,c=6,n=s
pos=i