Original

तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च ।न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ ७९ ॥

Segmented

ते अपि अधीत्य अखिलान् वेदान् शास्त्राणि विविधानि च न्यवसन् पाण्डवास् तत्र पूजिता अकुतोभयाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अधीत्य अधी pos=vi
अखिलान् अखिल pos=a,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पूजिता पूजय् pos=va,g=m,c=1,n=p,f=part
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p