Original

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ ७८ ॥

Segmented

तद्-प्रीत्या च एव सर्वेषाम् पौराणाम् हर्ष-सम्भवः शब्द आसीन् महांस् तत्र दिव-स्पृः कीर्ति-वर्धनः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पौराणाम् पौर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
शब्द शब्द pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महांस् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
कीर्ति कीर्ति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s