Original

आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ ७४ ॥

Segmented

आहुः तस्य एते तस्य एते तस्यैत च अपरे यदा चिर-मृतः पाण्डुः कथम् तस्य इति च अपरे

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
तस्यैत इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
यदा यदा pos=i
चिर चिर pos=a,comp=y
मृतः मृ pos=va,g=m,c=1,n=s,f=part
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p