Original

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ ७३ ॥

Segmented

तांस् तैः निवेदितान् दृष्ट्वा पाण्डवान् कौरवास् तदा शिष्टाः च वर्णाः पौरा ये ते हर्षात् चुक्रुशुः भृशम्

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
निवेदितान् निवेदय् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
कौरवास् कौरव pos=n,g=m,c=1,n=p
तदा तदा pos=i
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
पौरा पौर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हर्षात् हर्ष pos=n,g=m,c=5,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i