Original

ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् ।शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ ७१ ॥

Segmented

ऋषिभिः च तदा आनीताः धार्तराष्ट्रान् प्रति स्वयम् शिशवः च अभिरूपाः च जटिला ब्रह्मचारिणः

Analysis

Word Lemma Parse
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
तदा तदा pos=i
आनीताः आनी pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
स्वयम् स्वयम् pos=i
शिशवः शिशु pos=n,g=m,c=1,n=p
pos=i
अभिरूपाः अभिरूप pos=a,g=m,c=1,n=p
pos=i
जटिला जटिल pos=a,g=m,c=1,n=p
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p