Original

कुत आगम्यते सौते क्व चायं विहृतस्त्वया ।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ ७ ॥

Segmented

कुत आगम्यते सौते क्व च अयम् विहृतस् त्वया कालः कमल-पत्त्र-अक्ष शंस एतत् पृच्छतो मम

Analysis

Word Lemma Parse
कुत कुतस् pos=i
आगम्यते आगम् pos=v,p=3,n=s,l=lat
सौते सौति pos=n,g=m,c=8,n=s
क्व क्व pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विहृतस् विहृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कालः काल pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s