Original

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ ६९ ॥

Segmented

मात्रोः अभ्युपपत्तिः च धर्म-उपनिषदम् प्रति धर्मस्य वायोः शक्रस्य देवयोः च तथा अश्विनोः

Analysis

Word Lemma Parse
मात्रोः मातृ pos=n,g=f,c=7,n=d
अभ्युपपत्तिः अभ्युपपत्ति pos=n,g=f,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
वायोः वायु pos=n,g=m,c=6,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
देवयोः देव pos=n,g=m,c=6,n=d
pos=i
तथा तथा pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d