Original

पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च ।अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ ६७ ॥

Segmented

पाण्डुः जित्वा बहून् देशान् युधा विक्रमणेन च अरण्ये मृगया-शीलः न्यवसत् स जनः तदा

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
युधा युध् pos=n,g=f,c=3,n=s
विक्रमणेन विक्रमण pos=n,g=n,c=3,n=s
pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मृगया मृगया pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
pos=i
जनः जन pos=n,g=m,c=1,n=s
तदा तदा pos=i