Original

नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ ६४ ॥

Segmented

नारदो ऽश्रावयद् देवान् असितो देवलः पितॄन् गन्धर्व-यक्ष-रक्षांसि श्रावयामास वै शुकः

Analysis

Word Lemma Parse
नारदो नारद pos=n,g=m,c=1,n=s
ऽश्रावयद् श्रावय् pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
वै वै pos=i
शुकः शुक pos=n,g=m,c=1,n=s