Original

इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ ६३ ॥

Segmented

इदम् द्वैपायनः पूर्वम् पुत्रम् अध्यापयत् शुकम् ततो ऽन्येभ्यो ऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अध्यापयत् अध्यापय् pos=v,p=3,n=s,l=lan
शुकम् शुक pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽन्येभ्यो अन्य pos=n,g=m,c=4,n=p
ऽनुरूपेभ्यः अनुरूप pos=a,g=m,c=4,n=p
शिष्येभ्यः शिष्य pos=n,g=m,c=4,n=p
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=n,g=m,c=1,n=s