Original

ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः ।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ ६२ ॥

Segmented

ततो अध्यर्ध-शतम् भूयः संक्षेपम् कृतवान् ऋषिः अध्यायम् वृत्तान्तानाम् स पर्वन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अध्यर्ध अध्यर्ध pos=a,comp=y
शतम् शत pos=n,g=m,c=2,n=s
भूयः भूयस् pos=i
संक्षेपम् संक्षेप pos=n,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अध्यायम् अध्याय pos=n,g=m,c=2,n=s
वृत्तान्तानाम् वृत्तान्त pos=n,g=m,c=6,n=p
pos=i
पर्वन् पर्वन् pos=n,g=m,c=6,n=p