Original

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।शशास शिष्यमासीनं वैशंपायनमन्तिके ॥ ५७ ॥

Segmented

जनमेजयेन पृष्टः सन् ब्राह्मणैः च सहस्रशः शशास शिष्यम् आसीनम् वैशम्पायनम् अन्तिके

Analysis

Word Lemma Parse
जनमेजयेन जनमेजय pos=n,g=m,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
शशास शास् pos=v,p=3,n=s,l=lit
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
वैशम्पायनम् वैशम्पायन pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s