Original

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ५४ ॥

Segmented

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा त्रीन् अग्नीन् इव कौरव्यान् जनयामास वीर्यवान्

Analysis

Word Lemma Parse
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
विचित्रवीर्यस्य विचित्रवीर्य pos=n,g=m,c=6,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
इव इव pos=i
कौरव्यान् कौरव्य pos=n,g=m,c=2,n=p
जनयामास जनय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s