Original

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ५३ ॥

Segmented

पराशर-आत्मजः विद्वान् ब्रह्मर्षिः संशित-व्रतः मातुः नियोगाद् धर्म-आत्मा गाङ्गेयस्य च धीमतः

Analysis

Word Lemma Parse
पराशर पराशर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s