Original

मन्वादि भारतं केचिदास्तीकादि तथापरे ।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ ५० ॥

Segmented

मनु-आदि भारतम् केचिद् आस्तीक-आदि तथा अपरे तथा उपरिचर-आदि अन्ये विप्राः सम्यग् अधीयते

Analysis

Word Lemma Parse
मनु मनु pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
भारतम् भारत pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आस्तीक आस्तीक pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i
उपरिचर उपरिचर pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
सम्यग् सम्यक् pos=i
अधीयते अधी pos=v,p=3,n=p,l=lat