Original

इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च ।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ ४८ ॥

Segmented

इतिहासाः स वैयाख्याः विविधाः श्रुतयो ऽपि च इह सर्वम् अनुक्रान्तम् उक्तम् ग्रन्थस्य लक्षणम्

Analysis

Word Lemma Parse
इतिहासाः इतिहास pos=n,g=m,c=1,n=p
pos=i
वैयाख्याः वैयाख्य pos=n,g=m,c=1,n=p
विविधाः विविध pos=a,g=f,c=1,n=p
श्रुतयो श्रुति pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
pos=i
इह इह pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अनुक्रान्तम् अनुक्रम् pos=va,g=n,c=1,n=s,f=part
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ग्रन्थस्य ग्रन्थ pos=n,g=m,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s