Original

धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च ।लोकयात्राविधानं च संभूतं दृष्टवानृषिः ॥ ४७ ॥

Segmented

धर्म-काम-अर्थ-शास्त्राणि शास्त्राणि विविधानि च लोकयात्रा-विधानम् च सम्भूतम् दृष्टवान् ऋषिः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
लोकयात्रा लोकयात्रा pos=n,comp=y
विधानम् विधान pos=n,g=n,c=2,n=s
pos=i
सम्भूतम् सम्भू pos=va,g=n,c=2,n=s,f=part
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s