Original

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ ४६ ॥

Segmented

भूत-स्थानानि सर्वाणि रहस्यम् त्रिविधम् च यत् वेद-योगम् स विज्ञानम् धर्मो ऽर्थः काम एव च

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
स्थानानि स्थान pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
योगम् योग pos=n,g=n,c=1,n=s
pos=i
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
काम काम pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i