Original

ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।संभूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ ४५ ॥

Segmented

ययाति-इक्ष्वाकु-वंशः च राजर्षीणाम् च सर्वशः सम्भूता बहवो वंशा भूत-सर्गाः सविस्तराः

Analysis

Word Lemma Parse
ययाति ययाति pos=n,comp=y
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
राजर्षीणाम् राजर्षि pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
सम्भूता सम्भू pos=va,g=m,c=1,n=p,f=part
बहवो बहु pos=a,g=m,c=1,n=p
वंशा वंश pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
सर्गाः सर्ग pos=n,g=m,c=1,n=p
सविस्तराः सविस्तर pos=a,g=m,c=1,n=p