Original

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ४४ ॥

Segmented

भूयस् ततो दशगुणाः सहस्रज्योतिषः सुताः तेभ्यो ऽयम् कुरु-वंशः च यदूनाम् भरतस्य च

Analysis

Word Lemma Parse
भूयस् भूयस् pos=i
ततो ततस् pos=i
दशगुणाः दशगुण pos=a,g=m,c=1,n=p
सहस्रज्योतिषः सहस्रज्योतिस् pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
तेभ्यो तद् pos=n,g=m,c=5,n=p
ऽयम् इदम् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
यदूनाम् यदु pos=n,g=m,c=6,n=p
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i