Original

पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः ।देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ ४१ ॥

Segmented

पुत्रा विवस्वतः सर्वे मह्यस् तेषाम् तथा अवरः देवभ्राट् तनयस् तस्य तस्मात् सुभ्राड् इति स्मृतः

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मह्यस् मह्य pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
अवरः अवर pos=a,g=m,c=1,n=s
देवभ्राट् देवभ्राज् pos=n,g=m,c=1,n=s
तनयस् तनय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
सुभ्राड् सुभ्राज् pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part