Original

दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ ४० ॥

Segmented

दिवस्पुत्रो बृहद्भानुः चक्षुः आत्मा विभावसुः सविता च ऋचीको ऽर्को भानुः आशावहो रविः

Analysis

Word Lemma Parse
दिवस्पुत्रो दिवस्पुत्र pos=n,g=m,c=1,n=s
बृहद्भानुः बृहद्भानु pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
pos=i
ऋचीको ऋचीक pos=n,g=m,c=1,n=s
ऽर्को अर्क pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
आशावहो आशावह pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s