Original

अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः ।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ ४ ॥

Segmented

अभिवाद्य मुनींस् तांस् तु सर्वान् एव कृताञ्जलिः अपृच्छत् स तपः-वृद्धिम् अस् च एव अभिनन्दितः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
मुनींस् मुनि pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
अस् अस् pos=va,g=m,c=3,n=p,f=part
pos=i
एव एव pos=i
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part