Original

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ३७ ॥

Segmented

यथा ऋतौ ऋतु-लिङ्गानि नाना रूपाणि पर्यये दृश्यन्ते तानि तानि एव तथा भावा युग-आदिषु

Analysis

Word Lemma Parse
यथा यथा pos=i
ऋतौ ऋतु pos=n,g=m,c=7,n=s
ऋतु ऋतु pos=n,comp=y
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
पर्यये पर्यय pos=n,g=m,c=7,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
तथा तथा pos=i
भावा भाव pos=n,g=m,c=1,n=p
युग युग pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p