Original

यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् ।पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ३६ ॥

Segmented

यद् इदम् दृश्यते किंचिद् भूतम् स्थावर-जंगमम् पुनः संक्षिप्यते सर्वम् जगत् प्राप्ते युग-क्षये

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
संक्षिप्यते संक्षिप् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s