Original

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ ३४ ॥

Segmented

राजर्षयः च बहवः सर्वैः समुदिता गुणैः आपो द्यौः पृथिवी वायुः अन्तरिक्षम् दिशस् तथा

Analysis

Word Lemma Parse
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदिता समुदि pos=va,g=m,c=1,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
आपो अप् pos=n,g=m,c=1,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
दिशस् दिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i