Original

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ ३३ ॥

Segmented

यक्षाः साध्याः पिशाचाः च गुह्यकाः पितरस् तथा ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयो ऽमलाः

Analysis

Word Lemma Parse
यक्षाः यक्ष pos=n,g=m,c=1,n=p
साध्याः साध्य pos=n,g=m,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
पितरस् पितृ pos=n,g=m,c=1,n=p
तथा तथा pos=i
ततः ततस् pos=i
प्रसूता प्रसू pos=va,g=m,c=1,n=p,f=part
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
शिष्टा शास् pos=va,g=m,c=1,n=p,f=part
ब्रह्मर्षयो ब्रह्मर्षि pos=n,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p