Original

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये ।ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ३१ ॥

Segmented

प्राचेतसस् तथा दक्षो दक्ष-पुत्राः च सप्त ये ततः प्रजानाम् पतयः प्राभवन्न् एकविंशतिः

Analysis

Word Lemma Parse
प्राचेतसस् प्राचेतस pos=a,g=m,c=1,n=s
तथा तथा pos=i
दक्षो दक्ष pos=n,g=m,c=1,n=s
दक्ष दक्ष pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
प्राभवन्न् प्रभू pos=v,p=3,n=p,l=lan
एकविंशतिः एकविंशति pos=n,g=f,c=1,n=s