Original

यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ३० ॥

Segmented

यस्मात् पितामहो जज्ञे प्रभुः एकः प्रजापतिः ब्रह्मा सुर-गुरुः स्थाणुः मनुः कः परमेष्ठी अथ

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
पितामहो पितामह pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
अथ अथ pos=i