Original

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ २७ ॥

Segmented

निष्प्रभे ऽस्मिन् निरालोके सर्वतस् तमसा आवृते बृहद् अण्डम् अभूद् एकम् प्रजानाम् बीजम् अक्षयम्

Analysis

Word Lemma Parse
निष्प्रभे निष्प्रभ pos=a,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
निरालोके निरालोक pos=a,g=n,c=7,n=s
सर्वतस् सर्वतस् pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
आवृते आवृ pos=va,g=n,c=7,n=s,f=part
बृहद् बृहत् pos=a,g=n,c=1,n=s
अण्डम् अण्ड pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
एकम् एक pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
बीजम् बीज pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s