Original

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ २५ ॥

Segmented

इदम् तु त्रिषु लोकेषु महत् ज्ञानम् प्रतिष्ठितम् विस्तरैः च समासैः च धार्यते यद् द्विजातिभिः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
महत् महत् pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
विस्तरैः विस्तर pos=n,g=m,c=3,n=p
pos=i
समासैः समास pos=n,g=m,c=3,n=p
pos=i
धार्यते धारय् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p