Original

आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ २४ ॥

Segmented

आचख्युः कवयः केचित् सम्प्रति आचक्षते परे आख्यास्यन्ति तथा एव अन्ये इतिहासम् इमम् भुवि

Analysis

Word Lemma Parse
आचख्युः आख्या pos=v,p=3,n=p,l=lit
कवयः कवि pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
सम्प्रति सम्प्रति pos=i
आचक्षते आचक्ष् pos=v,p=3,n=p,l=lat
परे पर pos=n,g=m,c=1,n=p
आख्यास्यन्ति आख्या pos=v,p=3,n=p,l=lrt
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s