Original

महर्षेः पूजितस्येह सर्वलोके महात्मनः ।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २३ ॥

Segmented

महा-ऋषेः पूजितस्य इह सर्व-लोके महात्मनः प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्य अमित-तेजसः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पूजितस्य पूजय् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
सर्व सर्व pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
मतम् मत pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s