Original

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ २२ ॥

Segmented

मङ्गल्यम् मङ्गलम् विष्णुम् वरेण्यम् अनघम् शुचिम् नमस्कृत्य हृषीकेशम् चराचर-गुरुम् हरिम्

Analysis

Word Lemma Parse
मङ्गल्यम् मङ्गल्य pos=a,g=m,c=2,n=s
मङ्गलम् मङ्गल pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
वरेण्यम् वरेण्य pos=a,g=m,c=2,n=s
अनघम् अनघ pos=a,g=m,c=2,n=s
शुचिम् शुचि pos=a,g=m,c=2,n=s
नमस्कृत्य नमस्कृ pos=vi
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
चराचर चराचर pos=n,comp=y
गुरुम् गुरु pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s